Month: August 2016

Bhagavadgita 5-16, श्रीमद्भगवद्गीता ५-१६

श्लोकः ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्।।५-१६।। सन्धि विग्रहः ज्ञानेन तु तत् अज्ञानम् येषाम् नाशितम् आत्मनः। तेषाम् आदित्यवत् ज्ञानम् प्रकाशयति तत् परम्।।५-१६।। श्लोकार्थः येषाम् तु...

Read More

Bhagavadgita 5-15, श्रीमद्भगवद्गीता ५-१५

श्लोकः नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।।५-१५।। सन्धि विग्रहः न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः। अज्ञानेन आवृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः।।५-१५।। श्लोकार्थः विभुः न...

Read More

Bhagavadgita 5-14, श्रीमद्भगवद्गीता ५-१४

श्लोकः न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते।।५-१४।। सन्धि विग्रहः न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभुः। न कर्म-फल-संयोगम् स्वभावः तु प्रवर्तते।।५-१४।। श्लोकार्थः प्रभुः लोकस्य न...

Read More

Bhagavadgita 5-13, श्रीमद्भगवद्गीता ५-१३

श्लोकः सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन्।।५-१३।। सन्धि विग्रहः सर्व-कर्माणि मनसा संन्यस्य आस्ते सुखम् वशी। नव-द्वारे पुरे देहि न एव कुर्वन् न कारयन्।।५-१३।। श्लोकार्थः वशी देहि...

Read More

Bhagavadgita 5-12, श्रीमद्भगवद्गीता ५-१२

श्लोकः युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तो निबध्यते।।५-१२।। सन्धि विग्रहः युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तः निबध्यते।।५-१२।।...

Read More

Close