Month: September 2016

Bhagavadgita 6-42, श्रीमद्भगवद्गीता ६-४२

श्लोकः अथवा योगिनामेव कुले भवति धीमताम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्।।४-४२।। सन्धि विग्रहः अथवा योगिनाम् एव कुले भवति धीमताम्। एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम्।।६-४२।। श्लोकार्थः अथवा धीमताम् योगिनाम् एव कुले भवति,...

Read More

Bhagavadgita 6-41, श्रीमद्भगवद्गीता ६-४१

श्लोकः प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते।।६-४१।। सन्धि विग्रहः प्राप्य पुण्य-कृताम् लोकान् उषित्वा शाश्वतीः समाः। शुचीनाम् श्रीमताम् गेहे योग-भ्रष्टः अभिजायते।।६-४१।।...

Read More

Bhagavadgita 6-40, श्रीमद्भगवद्गीता ६-४०

श्लोकः श्रीभगवानुवाच। पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति।।६-४० सन्धि विग्रहः पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते। न हि कल्याण-कृत् कश्चित् दुर्गतिम् तात गच्छति।।६-४०।।...

Read More

Bhagavadgita 6-39, श्रीमद्भगवद्गीता ६-३९

श्लोकः एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः। त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते।।६-३९।। सन्धि विग्रहः एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतः। त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते।।६-३९।। श्लोकार्थः हे...

Read More

Bhagavadgita 6-38, श्रीमद्भगवद्गीता ६-३८

श्लोकः कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि।।६-३८।। सन्धि विग्रहः कच्चित् न उभय-विभ्रष्टः छिन्न-अभ्रम् इव नश्यति। अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः यथि।।६-३८।। श्लोकार्थः हे महाबाहो!...

Read More

Close