Month: September 2016

Bhagavadgita 6-37, श्रीमद्भगवद्गीता ६-३७

श्लोकः अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाञ्चलितमानसः। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति।।६-३७।। सन्धि विग्रहः अयतिः श्रद्धया उपेतः योगात् चलित-मानसः। अप्राप्य योग-संसिद्धिम् काम् गतिम् कृष्ण गच्छति।।६-३७।। श्लोकार्थः...

Read More

Bhagavadgita 6-36, श्रीमद्भगवद्गीता ६-३६

श्लोकः असंयतात्मना  योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः।।६-३६।। सन्धि विग्रहः असंयत-आत्मना योगः दुष्प्रापः इति मे मतिः। वश्य-आत्मना तु यतता शक्यः अवाप्तुम् उपायतः।।६-३६।। श्लोकार्थः असंयत-आत्मना...

Read More

Bhagavadgita 6-35, श्रीमद्भगवद्गीता ६-३५

श्लोकः श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।६-३५।। सन्धि विग्रहः श्रीभगवान् उवाच। असंशयम् महाबाहो मनः दुर्निग्रहम् चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।६-३५।।...

Read More

Bhagavadgita 6-34, श्रीमद्भगवद्गीता ६-३४

श्लोकः चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।।६-३४।। सन्धि विग्रहः चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम्। तस्य अहम् निग्रहम् मन्ये वायोः इव सुदुष्करम्।।६-३४।। श्लोकार्थः हे कृष्ण!...

Read More

Bhagavadgita 6-33, श्रीमद्भगवद्गीता ६-३३

श्लोकः अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्।।६-३३।। सन्धि विग्रहः अर्जुनः उवाच। यः अयं योगः त्वया प्रोक्तः साम्येन मधुसूदन। एतस्य अहं न पश्यामि चञ्चलत्वात्...

Read More

Close