Month: September 2016

Bhagavadgita 6-32, श्रीमद्भगवद्गीता ६-३२

श्लोकः आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन। सुखं वा यदि वा दुःखं स योगी परमो मतः।।६-३२।। सन्धि विग्रहः आत्मा-उपम्येन सर्वत्र समम् पश्यति यः अर्जुन। सुखम् वा यदि वा दुःखम् सः योगी परमः मतः।।६-३२।। श्लोकार्थः हे अर्जुन! यः...

Read More

Bhagavadgita 6-31, श्रीमद्भगवद्गीता ६-३१

श्लोकः सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते।।६-३१।। सन्धि विग्रहः सर्व-भूत-स्थितम् यः माम् भजति एकत्वम् आस्थितः। सर्वथा वर्तमानः अपि सः योगी मयि वर्तते।।६-३१।। श्लोकार्थः यः एकत्वम्...

Read More

Bhagavadgita 6-30, श्रीमद्भगवद्गीता ६-३०

श्लोकः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।।६-३०।। सन्धि विग्रहः यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति। तस्य अहं न प्रणश्यामि, सः च मे न प्रणश्यति।।६-३०।। श्लोकार्थः यः माम्...

Read More

Bhagavadgita 6-29, श्रीमद्भगवद्गीता ६-२९

श्लोकः सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि। ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः।।६-२९।। सन्धि विग्रहः सर्व-भूतस्थम् आत्मानम् सर्व-भूतानि च आत्मनि। ईक्षते योग-युक्त-आत्मा सर्वत्र सम-दर्शनः।।६-२९।। श्लोकार्थः योग-युक्त-आत्मा...

Read More

Bhagavadgita 6-28, श्रीमद्भगवद्गीता ६-२८

श्लोकः युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः। सुखैन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते।।६-२८।। सन्धि विग्रहः युञ्जन् एवम् सदा आत्मानम् योगी विगत-कल्मषः। सुखेन ब्रह्म-संस्पर्शम् अत्यन्तम् सुखम् अश्नुते।।६-२८।। श्लोकार्थः एवम् सदा...

Read More

Close