Month: September 2016

Bhagavadgita 6-27, श्रीमद्भगवद्गीता ६-२७

श्लोकः प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्। उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्।।६-२७।। सन्धि विग्रहः प्रशान्त-मनसम् हि एनम् योगिनम् सुखम् उत्तमम्। उपैति शान्त-रजसम् ब्रह्म-भूतम् अकल्मषम्।।६-२७।। श्लोकार्थः प्रशान्त-मनसम्...

Read More

Bhagavadgita 6-26, श्रीमद्भगवद्गीता ६-२६

श्लोकः यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्।।६-२६।। सन्धि विग्रहः यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम्। ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत्।।६-२६।। श्लोकार्थः चञ्चलम् अस्थिरम् मनः यतः यतः...

Read More

Bhagavadgita 6-25, श्रीमद्भगवद्गीता ६-२५

श्लोकः शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्।।६-२५।। सन्धि विग्रहः शनैः शनैः उपरमेत् बुद्ध्या धृति-गृहीतया। आत्म-संस्थम् मनः कृत्वा न किञ्चित् अपि चिन्तयेत्।।६-२५।। श्लोकार्थः...

Read More

Bhagavadgita 6-24, श्रीमद्भगवद्गीता ६-२४

श्लोकः सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः।।६-२४।। सन्धि विग्रहः सङ्कल्प-प्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः। मनसा एव इन्द्रिय-ग्रामम् विनियम्य समन्ततः।।६-२४।। श्लोकार्थः...

Read More

Bhagavadgita 6-20 6-21 6-22 6-23, श्रीमद्भगवद्गीता ६-२० ६-२१ ६-२२ ६-२३

श्लोकः यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यते।।६-२०।। सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्तवतः।।६-२१।। यं लब्ध्वा चापरं लाभं मन्यते नाधिकं...

Read More

Close