Month: September 2016

Bhagavadgita 6-13 6-14, श्रीमद्भगवद्गीता ६-१३, ६-१४

श्लोकः समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्।।६-१३।। प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तो युक्त आसीत मत्परः।।६-१४।। सन्धि विग्रहः समम् काय-शिरः-ग्रीवम्...

Read More

Bhagavadgita 6-11 6-12, श्रीमद्भगवद्गीता ६-११, ६-१२

श्लोकः शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्।।६-११।। तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये।।६-१२।। सन्धि विग्रहः शुचौ देशे प्रतिष्ठाप्य...

Read More

Bhagavadgita 6-10, श्रीमद्भगवद्गीता ६-१०

श्लोकः योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः।।६-१०।। सन्धि विग्रहः योगी युञ्जीत सततम् आत्मानम् रहसि स्थितः। एकाकी यत-चित्त-आत्मा निराशीः अपरिग्रहः।।६-१०।। श्लोकार्थः योगी रहसि स्थितः एकाकी,...

Read More

Bhagavadgita 6-9, श्रीमद्भगवद्गीता ६-९

श्लोकः सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते।।६-९।। सन्धि विग्रहः सुहृत् मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु। साधुषु अपि च पापेषु सम-बुद्धिः विशिष्यते।।६-९।। श्लोकार्थः सुहृत्...

Read More

Close