Month: October 2016

Bhagavadgita 7-26, श्रीमद्भगवद्गीता ७-२६

श्लोकः वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन।।७-२६।। सन्धि विग्रहः वेद अहम् समतीतानि वर्तमानानि च अर्जुन। भविष्याणि च भूतानि माम् तु वेद न कश्चन।।७-२६।। श्लोकार्थः हे अर्जुन! अहम् समतीतानि...

Read More

Bhagavadgita 7-25, श्रीमद्भगवद्गीता ७-२५

श्लोकः नाहं प्रकाशः सर्वस्य योगमायासमावृतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम्।।७-२५।। सन्धि विग्रहः न अहम् प्रकाशः सर्वस्य योग-माया-समावृतः। मूढः अयम् न अभिजानाति लोकः माम् अजम् अव्ययम्।।७-२५।। श्लोकार्थः योग-माया-समावृतः अहम्...

Read More

Bhagavadgita 7-24, श्रीमद्भगवद्गीता ७-२४

श्लोकः अव्याक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः। परं भावमजानन्तो ममाव्ययमनुत्तमम्।।७-२४।। सन्धि विग्रहः अव्यक्तम् व्यक्तिम् आपन्नम् मन्यन्ते माम् अबुद्धयः। परम् भावम् अजानन्तः मम अव्ययम् अनुत्तमम्।।७-२४।। überprüfen sie...

Read More

Bhagavadgita 7-23, श्रीमद्भगवद्गीता ७-२३

श्लोकः अन्तवत् तु फलम् तेषाम् तत् भवति अल्प-मेधसाम्। देवान् देव-यजः यान्ति मत् भक्तः यान्ति माम् अपि।।७-२३।। सन्धि विग्रहः अन्तवत् तु फलम् तेषाम् तत् भवति अल्प-मेधसाम्। देवान् देव-यजः यान्ति मत् भक्ताः यान्ति माम् अपि।।७-२३।।...

Read More

Bhagavadgita 7-22, श्रीमद्भगवद्गीता ७-२२

श्लोकः स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान्मयैव विहितान्हि तान्।।७-२२।। सन्धि विग्रहः सः तया श्रद्धया युक्तः तस्य अराधनम् ईहते। लभते च ततः कामान् मया एव विहितान् हि तान्।।७-२२।। श्लोकार्थः सः तया श्रद्धया...

Read More

Close