Month: October 2016

Bhagavadgita 7-16, श्रीमद्भगवद्गीता ७-१६

श्लोकः चतुर्विधा भजन्ते मां जनाः सुकृतिजोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।।७-१६।। सन्धि विग्रहः चतुः-विधाः भजन्ते माम् जनाः सुकृतिनः अर्जुन। आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च भरतर्षभ।।७-१६।। श्लोकार्थः हे...

Read More

Bhagavadgita 7-15, श्रीमद्भगवद्गीता ७-१५

श्लोकः न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आसुरं भावमाश्रिताः।।७-१५।। सन्धि विग्रहः न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर-अधमाः। मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः।।७-१५।। श्लोकार्थः मायया...

Read More

Bhagavadgita 7-14, श्रीमद्भगवद्गीता ७-१४

श्लोकः दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।।७-१४।। सन्धि विग्रहः दैवी हि एषा गुणमयी मम माया दुरत्यया। माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते।।७-१४।। श्लोकार्थः एषा दैवी गुणमयि मम...

Read More

Bhagavadgita 7-13, श्रीमद्भगवद्गीता ७-१३

श्लोकः त्रिभिः गुणमयैः भावैः एभिः सर्वम्म् इदम् जगत्। मोहितम् न अभिजानाति माम् एभ्यः परम् अव्ययम्।।७-१३।। सन्धि विग्रहः त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्। मोहितं नाभिजानाति मामेभ्यः परमव्ययम्।।७-१३।। श्लोकार्थः एभिः...

Read More

Bhagavadgita 7-12, श्रीमद्भगवद्गीता ७-१२

श्लोकः ये चैव सात्त्विका भावा राजसास्तामसाश्च ये। मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि।।७-१२।। सन्धि विग्रहः ये च एव सात्त्विकाः भावाः राजसाः तामसाः च ये। मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि।।७-१२।। श्लोकार्थः ये...

Read More

Close