Month: October 2016

Bhagavadgita 7-1, श्रीमद्भगवद्गीता ७-१

अथ सप्तमोऽध्यायः। ज्ञानविज्ञानयोगः श्लोकः श्रीभगवानुवाच। मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यति तच्छृणु।।७-१।। सन्धि विग्रहः मयि आसक्त-मनाः पार्थ योगम् युञ्जन् मत् आश्रयः। असंशयम् समग्रम् माम्...

Read More

Bhagavadgita 6-47, श्रीमद्भगवद्गीता ६-४७

श्लोकः योगिनामपि सर्वेषां मद्तेनान्तरात्मना। श्रद्धावान्भजते यो मां स मे युक्तमो मतः।।६-४७।। सन्धि विग्रहः योगिनाम् अपि सर्वेषाम् मत् गतेन अन्तर-आत्मना। श्रद्धाबान् भजते यः माम् सः मे युक्तमः मतः।।६-४७।। श्लोकार्थः सर्वेषाम् अपि...

Read More

Bhagavadgita 6-46, श्रीमद्भगवद्गीता ६-४६

श्लोकः तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन।।६-४६।। सन्धि विग्रहः तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः। कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन।।६-४६।।...

Read More

Bhagavadgita 6-45, श्रीमद्भगवद्गीता ६-४५

श्लोकः प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः। अनेकजन्मसंसिद्धस्ततो याति परां गतिम्।।६-४५।। सन्धि विग्रहः प्रयत्नात् यतमानः तु योगी संशुद्ध-किल्बिषः अनेक-जन्म-संसिद्धः ततः याति पराम् गतिम्।।६-४५।। श्लोकार्थः ततः प्रयत्नात्...

Read More

Bhagavadgita 6-44, श्रीमद्भगवद्गीता ६-४४

श्लोकः पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते।।६-४४।। सन्धि विग्रहः पूर्व-अभ्यासेन तेन एव ह्रियते हि अवशः अपि सः। जिज्ञासुः अपि योगस्य शब्द-ब्रह्म अतिवर्तते।।६-४४।। श्लोकार्थः तेन एव...

Read More

Close