Month: November 2016

Bhagavadgita 8-28, श्रीमद्भगवद्गीता ८-२७

श्लोकः नैते सृती पार्थ जानन्योगी मुह्यते कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन।।८-२७।। सन्धि विग्रहः न एते सृती पार्थ जानन् योगी मुह्यते कश्चन। तस्मात् सर्वेषु कालेषु योग-युक्तः भव अर्जुन।।८-२७।। श्लोकार्थः हे पार्थ!...

Read More

Bhagavadgita 8-26, श्रीमद्भगवद्गीता ८-२६

श्लोकः शूक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययावर्तते पुनः।।८-२६।। सन्धि विग्रहः शुक्ल-कृष्णे गती हिते जगतः शाश्वते मते। एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः।।८-२६।। श्लोकार्थः जगतः एते हे...

Read More

Bhagavadgita 8-25, श्रीमद्भगवद्गीता ८-२५

श्लोकः धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते।।८-२५।। सन्धि विग्रहः धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिण-आयनम्। तत्र चान्द्रमसम् ज्योतिः योगी प्राप्य निवर्तते।।८-२५।।...

Read More

Bhagavadgita 8-24, श्रीमद्भगवद्गीता ८-२४

श्लोकः अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः।।८-२४।। सन्धि विग्रहः अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तर-आयणम्। तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्मविदः जनाः।।८-२४।।...

Read More

Bhagavadgita 8-23, श्रीमद्भगवद्गीता ८-२३

श्लोकः यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ।।८-२३।। सन्धि विग्रहः यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः। प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरतर्षभ।।८-२३।। श्लोकार्थः हे...

Read More

Close