Month: November 2016

Bhagavadgita 8-22, श्रीमद्भगवद्गीता ८-२२

श्लोकः पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।८-२२।। सन्धि विग्रहः पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया। यस्य अन्तः-स्थानि भूतानि येन सर्वम् इदम् ततम्।।८-२२।। श्लोकार्थः हे...

Read More

Bhagavadgita 8-21, श्रीमद्भगवद्गीता ८-२१

श्लोकः अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परामां गतिम्। यं प्रप्य न निवर्तन्ते तद्धाम परमं मम।।८-२१।। सन्धि विग्रहः अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम्। यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम।।८-२१।। श्लोकार्थः (यः)...

Read More

Bhagavadgita 8-20, श्रीमद्भगवद्गीता ८-२०

श्लोकः परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति।।८-२०।। सन्धि विग्रहः परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः। यः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यते।।८-२०।।...

Read More

Bhagavadgita 8-19, श्रीमद्भगवद्गीता ८-१९

श्लोकः भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे।।८-१९।। सन्धि विग्रहः भूत-ग्रामः सः एव अयम् भूत्वा भूत्वा प्रलीयते। रात्रि आगमे अवशः पार्थ प्रभवति अहः आगमे।।८-१९।। श्लोकार्थः हे पार्थ! सः एव...

Read More

Bhagavadgita 8-18, श्रीमद्भगवद्गीता ८-१८

श्लोकः अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे। रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके।।८-१८।। सन्धि विग्रहः अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे। रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके।।८-२८।।...

Read More

Close