Month: November 2016

Bhagavadgita 8-11, श्रीमद्भगवद्गीता ८-११

श्लोकः यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते यदं सङ्ग्रहेण प्रवक्ष्ये।।८-११।। सन्धि विग्रहः यत् अक्षरम् वेद-विदः वदन्ति विशन्ति यत् यतयः वीत-रागाः। यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति...

Read More

Bhagavadgita 8-9, 8-10, श्रीमद्भगवद्गीता ८-९, ८-१०

श्लोकः कविं पुराणमनुशासितारं अणोरणीयांसमनुस्मरेद्यः। सर्वस्य धातारमचिन्त्यरूपम् मादित्यवर्णं तमसः परस्तात्।।८-९।। प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुबोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति...

Read More

Bhagavadgita 8-8, श्रीमद्भगवद्गीता ८-८

श्लोकः अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्।।८-८।। सन्धि विग्रहः अभ्यास-योग-युक्तेन चेतसा न अन्य-गामिना। परमम् पुरुषम् दिव्यम् याति पार्थ अनुचिन्तयन्।।८-८।। श्लोकार्थः हे पार्थ!...

Read More

Bhagavadgita 8-7, श्रीमद्भगवद्गीता ८-७

श्लोकः तस्मात्सर्वेषु  कालेषु मामनुस्मर युध्य च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्।।८-७।। सन्धि विग्रहः तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च। मयि अर्पित-मनः-बुद्धिः माम् एव एष्यसि असंशयम्।।८-७।। श्लोकार्थः तस्मात्...

Read More

Bhagavadgita 8-6, श्रीमद्भगवद्गीता ८-६

श्लोकः यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः।।८-६।। सन्धि विग्रहः यम् यम् वा अपि स्मरन् भावम् त्यजति अन्ते कलेवरम्। तम् तम् एव एति कौन्तेय सदा तदुत् भाव-भावितः।।८-६।। श्लोकार्थः हे...

Read More

Close