Month: December 2016

Bhagavadgita 9-16, श्रीमद्भगवद्गीता ९-१६

श्लोकः अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्। मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्।।९-१६।। सन्धि विग्रहः अहम् क्रतुः अहम् यज्ञः स्वधा अहम् अहम् औषधम्। मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहम् हुतम्।।९-१६।। श्लोकार्थः अहम् क्रतुः,...

Read More

Bhagavadgita 9-15, श्रीमद्भगवद्गीता ९-१५

श्लोकः ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथत्तवेन बहुधा विश्वतोमुखम्।।९-१५।। सन्धि विग्रहः ज्ञान-यज्ञेन च अपि अन्ये यजन्तः माम् उपासते। एकत्वेन पृथत्तवेन बहुधा विश्वतोमुखम्।।९-१५।। श्लोकार्थः अन्ये च अपि...

Read More

Bhagavadgita 9-14, श्रीमद्भगवद्गीता ९-१४

श्लोकः सततं कीर्तयन्तो मां यतन्तश्च द्दढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते।।९-१४।। सन्धि विग्रहः सततम् कीर्तयन्तः माम् यतन्तः च द्दढ-ब्रताः। नमस्यन्तः च माम् भक्त्या नित्य-युक्ताः उपासते।।९-१४।। श्लोकार्थः (ते)...

Read More

Bhagavadgita 9-13, श्रीमद्भगवद्गीता ९-१३

श्लोकः महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्।।९-१३।। सन्धि विग्रहः महात्मानः तु माम् पार्थ दैवीम् प्रकृतिम् आश्रिताः। भजन्ति अनन्य-मनसः ज्ञात्वा भूतादिम् अव्ययम्।।९-१३।। श्लोकार्थः...

Read More

Bhagavadgita 9-12, श्रीमद्भगवद्गीता ९-१२

श्लोकः मोघाशा मोघकर्माणो मोगज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः।।९-१२।। सन्धि विग्रहः मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः विचेतसः। राक्षसीम् आसुरीम् च एव प्रकृतिम् मोहिनीम् श्रिताः।।९-१२।। श्लोकार्थः (ते)...

Read More

Close