Month: December 2016

Bhagavadgita 9-1, श्रीमद्भगवद्गीता ९-१

अथ नवमोऽध्यायः। राजविद्याराजगुह्ययोगः। श्लोकः श्रीभगवानुवाच। इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।९-१।। सन्धि विग्रहः इदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे। ज्ञानम्...

Read More

Bhagavadgita 8-28, श्रीमद्भगवद्गीता ८-२८

श्लोकः वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्।।८-२८।। सन्धि विग्रहः वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य-फलम् प्रदिष्टम्। अत्येति तत् सर्वम् इदम्...

Read More

Close