Year: 2016

Bhagavadgita 9-6, श्रीमद्भगवद्गीता ९-६

श्लोकः यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।।९-६।। सन्धि विग्रहः यथा आकाश-स्थितः नित्यम् वायुः सर्वत्रगः महान्। तथा सर्वाणि भूतानि मत्-स्थानि इति उपधारय।।९-६।। श्लोकार्थः यथा सर्वत्रगः...

Read More

Bhagavadgita 9-5, श्रीमद्भगवद्गीता ९-५

श्लोकः न च मत्स्थानि भूतानि पश्य मे योगमेश्वरम्। भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।।९-५।। सन्धि विग्रहः न च मत्-स्थानि भुतानि पश्य मे योगम् ऐश्वरम्। भूत-भृत् न च भूत-स्थः मम आत्मा भूत-भावनः।।९-५।। श्लोकार्थः भूतानि च मत-स्थानि...

Read More

Bhagavadgita 9-4, श्रीमद्भगवद्गीता ९-४

श्लोकः मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभुतानि न चाहं तेष्ववस्थितः।।९-४।। सन्धि विग्रहः मया ततम् इदम् सर्वम् जगत् अव्यक्त-मूर्तिना। मत्-स्थानि सर्व-भूतानि न च अहम् तेषु अवस्थितः।।९-४।। श्लोकार्थः...

Read More

Bhagavadgita 9-3, श्रीमद्भगवद्गीता ९-३

श्लोकः अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसारावर्त्मनि।।९-३।। सन्धि विग्रहः अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप। अप्राप्य माम् निवर्तन्ते मृत्यु-संसार-वर्त्मनि।।९-३।। श्लोकार्थः हे...

Read More

Bhagavadgita 9-2, श्रीमद्भगवद्गीता ९-२

श्लोकः राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।९-२।। सन्धि विग्रहः राज-विद्या राज-गुह्यम् पवित्रम्म् इदम् उत्तमम्। प्रत्यक्ष-अवगमम् धर्म्यम् सुसुखम् कर्तुम् अव्ययम्।।९-२।। श्लोकार्थः...

Read More

Close