Year: 2016

Bhagvadgita 1-18, श्रीमद्भगवद्गीता १-१८

श्लोकः द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।१-१८।। सन्धि विग्रहः द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी-पते। सौभद्रः च  महा-बाहुः शङ्खान्  दध्मुः पृथक् पृथक्।।१-१८।। श्लोकार्थः द्रुपदः...

Read More

Bhagvadgita 1-17, श्रीमद्भगवद्गीता १-१७

श्लोकः काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।१-१७।। सन्धि विग्रहः काश्यः च  परम-इषु-आसः  शिखण्डी च महारथः। धृष्टद्युम्नः विराटः  च सात्यकिः  च  अपराजितः।।१-१७।। श्लोकार्थः परम-इषु-आसः ...

Read More

Bhagvadgita 1-16, श्रीमद्भगवद्गीता १-१६

श्लोकः अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।१-१६।। सन्धि विग्रहः अनन्तविजयं राजा कुन्ती-पुत्रः युधिष्ठिरः। नकुलः सहदेवः च सुघोष-मणि-पुष्पकौ।।१-१६।। श्लोकार्थः कुन्ती-पुत्रः  राजा युधिष्ठिरः ...

Read More

Bhagvadgita 1-15, श्रीमद्भगवद्गीता १-१५

श्लोकः पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदर:।।१-१५।। सन्धि विग्रहः पाञ्चजन्यम्  हृषीकेशः  देवदत्तम्  धनञ्जयः। पौण्ड्रम् दध्मौ महा-शङ्खम् भीम-कर्मा वृक-उदर:।।१-१५।। श्लोकार्थः हृषीकेशः ...

Read More

Bhagvadgita 1-14, श्रीमद्भगवद्गीता १-१४

श्लोकः ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खै प्रदध्मतुः।।१-१४।। सन्धि विग्रहः ततः श्वेतैः  हयैः युक्ते  महति स्यन्दने स्थितौ  । माधवः  पाण्डवः  च एव दिव्यौ शङ्खै प्रदध्मतुः।।१-१४।।...

Read More

Close