Year: 2016

Bhagvadgita 1-8, श्रीमद्भगवद्गीता १-८

श्लोकः भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥१-८॥ सन्धि विग्रहः भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च । शब्दार्थः 1.8 भवान् yourself, भीष्मः...

Read More

Bhagvadgita 1-7, श्रीमद्भगवद्गीता १-७

श्लोकः अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम। नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते॥१-७॥ सन्धि विग्रहः अस्माकं तु विशिष्टाः ये तान् निबोध द्विजोत्तम नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते । शब्दार्थः 1.7...

Read More

Bhagvadgita 1-6, श्रीमद्भगवद्गीता १-६

श्लोकः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥१-६॥ सन्धि विग्रहः युधामन्युः च विक्रांतः उत्तमौजाः च वीर्यवान् सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः । शब्दार्थः 1.6 युधामन्युः...

Read More

Bhagvadgita 1-5, श्रीमद्भगवद्गीता १-५

श्लोकः धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥१-५॥ सन्धि विग्रहः धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् पुरुजित् कुन्तिभोजः च शैभ्यः च नरपुङ्गवः शब्दार्थः 1.5 धृष्टकेतुः Dhrishtaketu,...

Read More

Bhagvadgita 1-4, श्रीमद्भगवद्गीता १-४

श्लोकः अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥१-४॥ सन्धि विग्रहः अत्र शूराः महेष्वासाः भीमार्जुनसमाः युधि युयुधानः विराटः च द्रुपदः च महारथः. शब्दार्थः 1.4 अत्र here, शूराः heroes, महेष्वासाः...

Read More

Close