Month: January 2017

Bhagavadgita 10-5, श्रीमद्भगवद्गीता १०-५

श्लोकः अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः।।१०-५।। सन्धि विग्रहः अहिंसा समता तुष्टिः तपः दानम् यशः अयशः। भवन्ति भावाः भूतानाम् मत्तः एव पृथक्-विधाः।।१०-५।। श्लोकार्थः अहिंसा, समता,...

Read More

Bhagavadgita 10-4, श्रीमद्भगवद्गीता १०-४

श्लोकः बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।१०-४।। सन्धि विग्रहः बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः। सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च।।१०-४।। श्लोकार्थः बुद्धिः,...

Read More

Bhagavadgita 10-3, श्रीमद्भगवद्गीता १०-३

श्लोकः यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते।।१०-३।। सन्धि विग्रहः यः माम् अजम् अनादिम् च वेत्ति लोक-महेश्वरम्। असम्मूढः सः मर्त्येषु सर्व-पापैः प्रमुच्यते।।१०-३।। श्लोकार्थः यः माम् अजम्...

Read More

Bhagavadgita 10-2, श्रीमद्भगवद्गीता १०-२

श्लोकः न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः।।१०-२।। सन्धि विग्रहः न मे विदुः सुर-गणाः प्रभवम् न महर्षयः। अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः।।१०-२।। श्लोकार्थः सुर-गणाः मार्षयः च मे...

Read More

Bhagavadgita 10-1, श्रीमद्भगवद्गीता १०-१

अथ दशमोऽध्यायः। विभूतियोगः। श्लोकः श्रीभगवानुवाच। भूय एव महाबाहो शृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया।।१०-१।। सन्धि विग्रहः भूयः एव महाबाहो शृणु मे परमम् वचः। यत् ते अहम् प्रीयमाणाय वक्ष्यामि...

Read More

Close