Month: January 2017

Bhagavadgita 9-34, श्रीमद्भगवद्गीता ९-३४

श्लोकः मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।९-३४।। सन्धि विग्रहः मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु। माम् एव एष्यसि युक्त्वा एवम् आत्मानम् मत्-परायणः।।९-३४।। श्लोकार्थः...

Read More

Bhagavadgita 9-33, श्रीमद्भगवद्गीता ९-३३

श्लोकः किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्।।९-३३। सन्धि विग्रहः किम् पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा। अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम्।।९-३३।। श्लोकार्थः...

Read More

Bhagavadgita 9-32, श्रीमद्भगवद्गीता ९-३२

श्लोकः मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।९-३२।। सन्धि विग्रहः माम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पाप-योनयः। स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति...

Read More

Bhagavadgita 9-31, श्रीमद्भगवद्गीता ९-३१

श्लोकः क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति।।९-३१।। सन्धि विग्रहः क्षिप्रम् भवति धर्म-आत्मा शश्वत् शान्तिम् निगच्छति। कौन्तेय प्रतजानीहि न मे भक्तः प्रणश्यति।।९-३१।। श्लोकार्थः...

Read More

Bhagavadgita 9-30, श्रीमद्भगवद्गीता ९-३०

श्लोकः अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः।।९-३०।। सन्धि विग्रहः अपि चेत् सु-दुः-आचारः भजते माम् अनन्य-भाक्। साधुः एव सः मन्तव्यः सम्यक् व्यवसितः हि सः।।९-३०।। श्लोकार्थः सु-दुः-आचारः अपि...

Read More

Close