Month: March 2017

From, Till/To – तः, पर्यन्तम्

तः means from पर्यन्तम् means to/till Usage: बालकः प्रातः ९ वादनतः सायम् ४ वादनपर्यन्तम विद्यालयम् गच्छति| The boy goes to school from 9 o’clock in the morning to 4 o’clock in the evening. सः प्रातः ७ वादनतः ८...

Read More

Hathayoga 1-21

Swastikaâsana जानूर्वोरन्तरे सम्यक्कृत्वा पाद-तले उभे । ऋजु-कायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ २१॥ Jānūrvorantare samyakkrtvā pādatale ubhe Rjukāyah samāsīnah svastikam tatprachakshate Having kept both the hands under...

Read More

Bhagavadgita 10-35, श्रीमद्भगवद्गीता १०-३५

श्लोकः बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १०-३५॥ सन्धि विग्रहः बृहत्-साम तथा साम्नाम् गायत्री छन्दसाम् अहम् । मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः ॥ १०-३५॥ श्लोकार्थः...

Read More

Hathayoga 1-20

वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ २०॥ Vaśishthādyaiścha munibhirmatsyendrādyaiścha yogibhih angīkrtānyāsanāni kathyante kānichinmayā I am going to describe...

Read More

Bhagavadgita 10-34, श्रीमद्भगवद्गीता १०-३४

श्लोकः मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १०-३४॥ सन्धि विग्रहः मृत्युः सर्व-हरः च अहम् उद्भवः च भविष्यताम् । कीर्तिः श्रीः वाक् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा ॥...

Read More

Close