Month: March 2017

Bhagavadgita 10-10, श्रीमद्भगवद्गीता १०-१०

श्लोकः तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते।।१०-१०।। सन्धि विग्रहः तेषाम् सतत-युक्तानाम् भजताम् प्रीति-पूर्वकम्। ददामि बुद्धि-योगम् तम् येन माम् उपयान्ति ते।।१०-१०।। श्लोकार्थः (एवं)...

Read More

Bhagavadgita 10-9, श्रीमद्भगवद्गीता १०-९

श्लोकः मच्चित्ता मद्‌गतप्राणा बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च।।१०-९।। सन्धि विग्रहः मत् चित्ताः मत् गत-प्राणाः बोधयन्तः परस्परम्। कथयन्तः च माम् नित्यम् तुष्यन्ति च रमन्ति च।।१०-९।। श्लोकार्थः मत्...

Read More

Bhagavadgita 10-8, श्रीमद्भगवद्गीता १०-८

श्लोकः अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः।।१०-८।। सन्धि विग्रहः अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते। इति मत्वा भजन्ते माम् बुधाः भाव-समन्विताः।।१०-८।। श्लोकार्थः अहम् सर्वस्य...

Read More

Bhagavadgita 10-7, श्रीमद्भगवद्गीता १०-७

श्लोकः एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः।।१०-७।। सन्धि विग्रहः एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः। सः अविकम्पेन योगेन युज्यते न अत्र संशयः।।१०-७।। श्लोकार्थः यः मम एताम्...

Read More

Bhagavadgita 10-6, श्रीमद्भगवद्गीता १०-६

श्लोकः महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः।।१०-६।। सन्धि विग्रहः महर्षयः सप्त पूर्वे चत्वारः मनवः तथा। मत् भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः।।१०-६।। श्लोकार्थः पूर्वे सप्त...

Read More

Close