Month: April 2017

Bhagavadgita 10-36, श्रीमद्भगवद्गीता १०-३६

श्लोकः द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १०-३६॥ सन्धि विग्रहः द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् । जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् ॥ १०-३६॥...

Read More

Hathayoga 1-22

Gomukhaâsana सव्ये दक्षिण-गुल्कं तु पृष्ठ-पार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ २२॥ Savye dakshinaghulpham tu prshthapārśve niyojayet Dakshineapi tathā savyam ghomukham ghomukhākrtih Placing the...

Read More

Nyaya – The blind and the lame.

अन्धपङ्गुन्यायःA lame man sits on the shoulders of a blind man, the former guiding the latter. This maxim is used to show the interdependence amongst men and the good that might result from cooperation and...

Read More

Close