Month: April 2017

Shloka – Guru 6

नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः । आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः ॥ Meaning:Salutations to the guru and guru’s sandals; Salutations to elders and their sandals; Salutations to...

Read More

Subhashitam – 21

कृषितो नास्ति दुर्भिक्षं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति नास्ति जागरतो भयम् ॥ Meaning:Cultivation eliminates famine. Sins by reciting the name of God schweiz-libido.com. Quarrels are eliminated by maintaining silence and...

Read More

Hathayoga 1-48

नासाग्रे विन्यसेद्राजद्-अन्त-मूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य् पवनं शनैः ॥ ४८॥ Nāsāghre vinyasedrājadantamūle tu jihvayā Uttambhya chibukam vakshasyutthāpy pavanam śanaih Gaze on the tip of the nose,...

Read More

Shloka – Guru 5

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ Meaning:The basis of meditation is guru’s idol, the support of worship is guru’s feet; the origin of mantra is guru’s...

Read More

Close