Month: April 2017

Hathayoga 1-46

Padmâsana अथ पद्मासनम् वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत् एतद्व्याधि-विनाश-कारि यमिनां पद्मासनं प्रोच्यते ॥ ४६॥ Atha...

Read More

Shloka – Guru 3

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ Meaning:Salutations to that respected Guru who showed us the place of the one who pervades the vast universe with all its movable and immovable...

Read More

Hathayoga 1-45

नासनं सिद्ध-सदृशं न कुम्भः केवलोपमः । न खेचरी-समा मुद्रा न नाद-सदृशो लयः ॥ ४५॥ Nāsanam siddhasadrśam na kumbhah kevalopamah Na khecharīsamā mudrā na nādasadrśo layah There is no Âsana like the Siddhâsana and no Kumbhaka...

Read More

Shloka – Guru 2

ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि । श्रीदत्तगुरुध्यानम् ॥ Meaning:Salutations to the true Guru who...

Read More

Close