Month: May 2017

Nyaya – Many trifles.

असारनामपिबहुनामिति न्यायःA straw is an insignificant thing of little strength, but when it unites with others to make a stout rope,it can bind and rold in check even a mad elephant. Cf. The English proverbs: ?Union is...

Read More

Hathayoga 1-55 1-56

The Bhadrâsana अथ भद्रासनम् गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिप्ते । सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे ॥ ५५॥ पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्व-व्याधि-विनाशनम् ।...

Read More

Shloka – Vishnu 6

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः ॥ Meaning:Salutations to VyAsa who is (really) Vishnu, to Vishnu, who is (really) VyAsa; many salutations to him, the veritable treasure of knowledge...

Read More

Subhashitam – 24

वृश्चिकस्य विषं पुच्छं मक्षिकस्य विषं शिरः । तक्षकस्य विषं दंष्ट्रा सर्वाङ्गं दुर्जने विषम् ॥ Meaning:The poison of a scorpion is in it’s tail; the poison of a fly is in it’s head; the poison of a snake is in...

Read More

Close