Month: May 2017

Shloka – Vishnu 32

छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलङ्कृतम् । चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ Meaning:I salute and surrender to Lord kriShNA whose complexion is blue...

Read More

Subhashitam – 37

खलानां दुर्जनानां च द्विविधैव प्रतिक्रिया । उपायान्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ Meaning:There are two methods to handle wicked and evil. One is to disgrace them by a strategy or to leave them at a...

Read More

Nyaya – null

एकसन्धित्शतोऽपरम्प्राच्यवतिति न्यायःThis logical formula is applicable to those cases where one part of argument breaks down, while the other part holds good. At the same time a whole test of logical inconsistencies crop up to...

Read More

Shloka – Vishnu 31

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥...

Read More

Close