Month: May 2017

Subhashitam – 23

वेदमूलमिदं ज्ञानं भार्यामूलमिदं गृहम् । कृषिमूलमिदं धान्यं धनमूलमिदं जगत् ॥ Meaning:Veda is the root of knowledge; wife is the root of family; agriculture is the root of grain; wealth is the root of this...

Read More

Hathayoga 1-52

The Simhâsana अथ सिंहासनम् गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके ॥ ५२॥ Atha simhāsanam Ghulphau cha vrshanasyādhah Sīvantyāh pārśvayoh kshipet Dakshine...

Read More

Close