Month: May 2017

Shloka – Vishnu 30

क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ Meaning:Contemplation on...

Read More

Subhashitam – 36

अन्नदानात्परं दानं न भूतं न भविष्यति । अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ॥ Meaning:Donating food is a great deed and there can be nothing equivalent to this-neither in the past nor future. This whole world of animate and...

Read More

Shloka – Vishnu 29

यस्याभवद्भक्तजनार्दिहन्तुः पितृत्वमन्येष्वविचार्य तूर्णम् । स्तम्भेऽवतारस्तमनन्यलभ्यम् लक्ष्मीनृसिंहं शरणम् प्रपद्ये ॥ Meaning:I go to take refuge in LaxmI-Nrisinha incarnated in a pillar, who is reachable by true dedication and...

Read More

Simple sentences using Like – इव

इव means like (comparing) Usage: बालकः नर्तकः इव नृत्यम् करोति. The boy dances like a dancer. गृहम् देवालयः इव दृश्यते. The house looks like a temple. बालकः वृद्धः इव अभिनयम् करोति. The boy acts like an aged person. बालिका लता...

Read More

Close