Month: June 2017

Shloka – Ram 14

वैदेहीसहितं सुरद्रुमतले हेमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ Sछ्Oऊण्ट्॥ वामे भूमिसुता पुरश्च हनुमान्...

Read More

Subhashitam – 53

बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ Meaning:A person who has wisdom, has strength. How can there be strength to a person who has no wisdom? Even a story says that a strong lion...

Read More

Bhagavadgita 11-21, श्रीमद्भगवद्गीता ११-२१

श्लोकः अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥ सन्धि विग्रहः अमी हि त्वाम् सुर-सङ्घाः विशन्ति केचित् भीताः प्राञ्जलयः...

Read More

Nyaya – Digging a well.

कूपखानकन्यायःThe object of the maxim is to denote that as in course of digging a well the body of the worker becomes soiled with the dust, clay, etc., but these may be washed off again with the water of that well, so the sins...

Read More

Shloka – Ram 13

राम रामेति रामेति रमे रामे मनोरमे । सह्स्रनाम तत्तुल्यं राम नाम वरानने ॥ Meaning:(Lord Shankar tells ParvatI ) O fair-faced one! Uttering ‘RAma’ once is equal to saying ‘viShNusahasranAm’ (or any other...

Read More

Close