Month: June 2017

Bhagavadgita 11-20, श्रीमद्भगवद्गीता ११-२०

श्लोकः द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ ११-२०॥ सन्धि विग्रहः द्यावा-पृथिव्योः इदम् अन्तरम् हि व्याप्तम् त्वया एकेन दिशः च सर्वाः ।...

Read More

Nyaya – Catching a straw.

कुशकसवलम्बनन्यायःAs a ship-wrecked person in making struggles for saving his life, catches hold of an even a straw that he comes across (if he cannot get any ting thing more solid) though quite in vain, so a person in course of...

Read More

Shloka – Ram 12

श्रीराम सीतावर राघवेति हे कौशलेशात्मजनायकेति । श्रीराम जयराम जय जय दयालु श्रीराम जय राम जय जय कृपालु ॥ Meaning:Oh! Sri Ram of the Raghu dynasty, the one chosen by Sita, the son of Kaushalya; victory of Sri Ram, victory to kind...

Read More

Subhashitam – 52

दुर्जनः प्रियवादि च नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ Meaning:A wicked person who speaks sweet is not trustworthy. On the tip of his tongue there is honey but dreadful poison in his heart...

Read More

Bhagavadgita 11-19, श्रीमद्भगवद्गीता ११-१९

श्लोकः अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ ११-१९॥ सन्धि विग्रहः अनादि-मध्य-अन्तम् अनन्त-वीर्यम् अनन्त-बाहुम् शशि-सूर्य-नेत्रम् । पश्यामि त्वाम्...

Read More

Close