Month: June 2017

Nyaya – A usurious Brahman.

कुशदग्रहब्रह्मनन्यायःThe Brahman who lives by means of usury is a sinner, for, thereby he loses the spiritual power which is the peculiar possesion of a Brahman. It is used to denote that a man degrades himself by taking...

Read More

Shloka – Ram 11

वन्दे रामं सच्चिदानन्दं वन्दे रामं सच्चिदानन्दम् । शरणागत जनपालक शरणं विघ्नहरं सुखशान्तिः करणम् । परं पदं मङ्गल अरविंदं वन्दे रामं सच्चिदानन्दम् । परं पावनं प्रियतं रूपं परमेशं शुभ शक्ति स्वरूपम् । सर्वाधारं महा सुख कंदं वन्दे...

Read More

Subhashitam

भये वा यदि वा हर्षे संप्राप्ते यो विमर्शयेत् |कृत्यं न कुरुते वेगात् न स संतापमाप्नुयात् || – पञ्चतंत्र, मित्रभेद He who ponders to think (and deliberates) when confronted with fear or extreme happiness and who would never...

Read More

Bhagavadgita 11-18, श्रीमद्भगवद्गीता ११-१८

श्लोकः त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ ११-१८॥ सन्धि विग्रहः त्वम् अक्षरम् परमम् वेदितव्यम् त्वम् अस्य विश्वस्य परम् निधानम् । त्वम् अव्ययः...

Read More

Nyaya – An earthern jar full of paddy.

कुम्भधान्यन्यायःIt is needless to give in charity to one who is in possesion of a big vessel full of paddy. It is used to denote that charity is meant for the poor and needy and not for those that have sufficient means of...

Read More

Close