Month: June 2017

Shloka – Ram 10

शांतं शाश्वतमप्रमेयमनवं निर्वाणशान्तिप्रदं ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् । रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम् ॥ Meaning:I adore the Lord of the universe...

Read More

Subhashitam – 51

भृत्यैर्विना स्वयं राजा लोकानुग्रहकार्यपि । मयूखैरिव दीप्तांशुः तेजस्यपि न शोभते ॥ Meaning:A king (leader), though he looks after the welfare of the people, does not shine without the help of his subordinates. Though the sun is...

Read More

Bhagavadgita 11-17, श्रीमद्भगवद्गीता ११-१७

श्लोकः किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥ ११-१७॥ सन्धि विग्रहः किरीटिनम् गदिनम् चक्रिणम् च तेजो-राशिम् सर्वतः दीप्तिमन्तम् । पश्यामि...

Read More

Nyaya – Crowing of a cock.

कुक्कुटध्वनिन्यायःThe crowing of cocks grows louder and louder by gradual steps. It is used to denote the gradual course to be followed in the path of improvement, which is brought about step by step and not by leaps and...

Read More

Shloka – Ram 9

नीलांबुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम् । पाणौ महासायकचारुचापं नमामि रामं रघुवंशनाथम् ॥ Meaning:He whose soft body is like a dark lotus; On whose left Sita is seated; In whose hands is the great bow and arrow; To that...

Read More

Close