Month: July 2017

Shloka – Rama

राम राम राम राम रामनामतारकं राम कृष्ण वासुदेव भक्तिमुक्तिदायकम् । शङ्कराय गीयमानपुण्यनामकीर्तनं जानकीमनोहरं श्रीरामचन्द्रमं भजे ॥ Meaning:Ram, Ram, Ram, Ram, the name Ram with which one can cross the Ocean (of births and...

Read More

Bhagavadgita 11-26,11-27, श्रीमद्भगवद्गीता ११-२६,११-२७

श्लोकः अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ ११-२६॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते...

Read More

Shloka – Ram 18

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ । आकर्णपूर्ण धन्वानौ रक्षेतां रामलक्ष्मणौ ॥ Meaning:Let the mighty twosome, the bow wielding Rama and LakShmaNa, who have the bowstring stretched to the fullest upto the ears, (who are...

Read More

Subhashitam – 55

सरस्वति महाभागे विद्ये कमललोचने । विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते ॥ Meaning:O most auspicious Goddess of knowledge! The one with beautiful and big eyes that resemble the lotus petals, O bestower of wisdom, mother...

Read More

Close