Month: July 2017

Bhagavadgita 11-25, श्रीमद्भगवद्गीता ११-२५

श्लोकः दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ ११-२५॥ सन्धि विग्रहः दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वा एव काल-अनल-सन्निभानि । दिशः न जाने न लभे च शर्म प्रसीद...

Read More

Shloka – Ram 17

दूरीकृत सीतार्तिः प्रकटीकृत रामवैभव स्फूर्तिः । दारित दशमुख कीर्तिः पुरतो मम भातु हनूमतो मूर्तिः ॥ Meaning:Please be present in all your splendour, in front of me, Oh Lord of Hanuman, who went through so much agony in separation...

Read More

Bhagavadgita 11-24, श्रीमद्भगवद्गीता ११-२४

श्लोकः नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ ११-२४॥ सन्धि विग्रहः नभः-स्पृशम् दीप्तम् अनेक-वर्णम् व्यात्त-आननम् दीप्त-विशाल-नेत्रम् ।...

Read More

Nyaya – A frog in a well.

कूपमण्डूकन्यायःThe maxim is supposed to originate thus: One day a sea frog came upon the shore.Proceeding onwards for a time it came at last to a well and accidentally fell into it. There lived a frog in that well, on seeing the...

Read More

Close