Month: July 2017

Bhagavadgita 11-22, श्रीमद्भगवद्गीता ११-२२

श्लोकः रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ११-२२॥ सन्धि विग्रहः रुद्र-आदित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च उष्मपाः च ।...

Read More

Nyaya – A well.

कूपन्यायःThere is water in the well, but it cannot be obtained without the help of a jar and a rope, so the Shastras are store-houses of knowledge no doubt, but they are inaccessible to those that are...

Read More

Close