Month: July 2017

Shloka – Sarasvati 4

जय जय देवि चराचरसारे कुचयुगशोभित मुक्ताहारे । वीणापुस्तकरंजितहस्ते भगवति भारति देवि नमस्ते ॥ Meaning:Salutations to devi sarasvati, who is the essence of the universe, who is adorned with a garland of pearls, who holds Veena and...

Read More

Nyaya – The octroi house in the morning.

घट्टकुटीप्रभातन्यायःThe maxim has its origins in the story that one night a passenger with a view to avoid payment of octroi duty proceeded to his destination by a different way. But he walked throughout the whole night, and to...

Read More

Shloka – Sarasvati 3

ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ Meaning:Let one...

Read More

Subhashitam – 67

दौर्मन्त्र्यान्नृपतिः विनश्यति यतिः संगात्सुतः लालनात् विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । ह्रीः मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवास आश्रयात् मैत्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम् ॥ Meaning:A king is...

Read More

Close