Month: July 2017

Shloka – Kartikeya 2

नमो नमस्ते गुह शक्तिधाम्ने नमो नमस्ते गुह शक्तिधर्त्रे । नमो नमस्ते गुह देवसेना भर्त्रे नमस्ते कुलभूषणाय ॥ Meaning:Salutations to the Lord Subrahmanya, who is the abode of power, who holds the lance, who is the commander of the...

Read More

Shloka – Kartikeya

षडाननं कुङ्कुमरक्तवर्णं महामतिं दिव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरसैन्यनाथं गुहं सदा शरणमहं प्रपद्ये ॥ Meaning:I seek refuge for ever with the six-faced God of vermilion complexion, the son of Rudra, leader of the army of...

Read More

Subhashitam – 64

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेश गमने विद्या परा देवता विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ Meaning:Knowledge enhances the beauty of...

Read More

Close