Month: August 2017

Shloka – Benediction 4

गणनाथसरस्वतीरविशुक्रबृहस्पतीन् । पंचैतान् संस्मरेन्नित्यं वेदवाणीप्रवृत्तये । } Meaning:One who thinks of Ganesha, Sarasvati, SUrya, Shukra and Brahaspati (these five) everyday, his word will be treated as equal to the sayings...

Read More

Bhagavadgita 11-39, श्रीमद्भगवद्गीता ११-३९

श्लोकः वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ११-३९॥ सन्धि विग्रहः वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वम् प्रपितामहः च । नमः नमः ते अस्तु...

Read More

Shloka – Benediction 3

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । ॐ शांतिः शांतिः शांतिः ॥ Meaning:Om Lead us from untruth to truth, from darkness to light, from death to immortality. Om Peace Peace Peace.Word meanings:ॐ = The...

Read More

Bhagavadgita 11-38, श्रीमद्भगवद्गीता ११-३८

श्लोकः त्वमादिदेवः पुरुषः पुराणस-् त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ११-३८॥ सन्धि विग्रहः त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परम् निधानम् । वेत्ता असि वेद्यम् च...

Read More

Nyaya – The darkness dispelled.

तमप्रकाशन्यायःIt takes its origin from the fact that darkness is chased away when it is daylight. It is used to denote that the darkness of ignorance is removed by the acquisition of knowledge.

Read More

Close