Month: August 2017

Shloka – Devi 17

सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥ Meaning:Oh Goddess of all Godesses, you are one who takes many forms, who is all powerful and worshipped by all. Oh Goddess Durga, I Salute...

Read More

Subhashitam – 82

नास्ति ग्रामः कुतः सीमा नास्ति विद्या कुतो यशः । नास्ति ज्ञानं कुतो मुक्तिर्भक्तिर्नास्ति कुतस्तु धीः ॥ Meaning:If there is no village how can there be a boundary? If there is no learning how can there be fame? If there is no...

Read More

Bhagavadgita 11-35, श्रीमद्भगवद्गीता ११-३५

श्लोकः सञ्जय उवाच । एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ११-३५॥ सन्धि विग्रहः एतत् श्रुत्वा वचनम् केशवस्य कृत-अञ्जलिः वेपमानः किरीटी । नमस्कृत्वा भूयः एव आह...

Read More

Shloka – Devi 16

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थ्यै स्म्रिता मतिमतीव शुभां ददासि । दारिद्र्यदुःख भयहारिणी का त्यदन्या सर्वोपकार करणाय सदाद्रचित्ता । ॐ दुं दुर्गायै नमः ॥ Meaning:Adorations to Goddess Durga! O Mother Durga! Whoever...

Read More

Close