Month: August 2017

Bhagavadgita 11-34, श्रीमद्भगवद्गीता ११-३४

श्लोकः द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ११-३४॥ सन्धि विग्रहः द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा अन्यान् अपि योध-वीरान् । मया हतान्...

Read More

Nyaya – Eating rice.

तण्डुलभक्षणन्यायःThe maxim takes its origin from a particular kind of ordeal taken recourse to, for ascertaining the guilt of a man, some quantity white Satti rice is to be kept in an earthen pot containing water while it is...

Read More

Shloka – Devi 15

कात्यायन्यै च विद्महे । कन्यकुमार्यै धीमहि । तन्नो दुर्गा प्रचोदयत् ॥ Meaning:This is my offering to the goddess kAtyAyini . I meditate to this virgin goddess les hele artikkelen. Let that durgA, (who can be approached only by...

Read More

Bhagavadgita 11-33, श्रीमद्भगवद्गीता ११-३३

श्लोकः तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ११-३३॥ सन्धि विग्रहः तस्मात् त्वम् उत्तिष्ठ यशः लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यम्...

Read More

Nyaya – The bird tittiva.

टिट्टिभन्यायःThe maxim originates from the story that a bird called tittiva lived on the beach of a sea, one day the beach was washed away by a huge wave of the sea. The eggs which the bird lay in the nest were also washed away...

Read More

Close