Month: September 2017

Shloka – Benediction 9

आरोग्यः प्रददातु नो दिनकरः चन्द्रोयशो निर्मलं भूतिं भूमिसुतः सुधांशुतनयः प्रज्ञां गुरुर्गौरवम् । काव्यः कोमलवाग्विलासमतुलं मन्दो मुदं सर्वदा राहुर्बाहु-बलं विरोध-शमनं केतुः कुलस्योन्नतिम् ॥ Meaning:Oh! May we have, health from...

Read More

Shloka – Benediction 8

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् । इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥ Meaning:Born again, death again, again to stay in the mother’s womb ! It is indeed hard to cross this boundless ocean of...

Read More

Nyaya – Thread and cloth.

तन्तुपतन्यायःIt takes its origin from the opinion held by philosophers that the effect exists for a moment even when the cause is destroyed. Thread is the cause and cloth is the effect. The cloth exists momentarily even when the...

Read More

Shloka – Benediction 6

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः । स्वस्तिर्नो बृहस्पतिर्दधातु ॥ Meaning:May the gods Indra, PUsha, Garuda and Brihaspati bestow good things on us and protect us...

Read More

Subhashitam – 85

दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ Meaning:Though he be adorned with learning, a bad man is to be avoided. Is a snake adorned with a gem not to be...

Read More

Close