Month: October 2017

Shloka – Misc 6

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भिः मा ते सङ्गोस्त्व कर्मणि ॥ Meaning:You have right over your respective duty only, but no control or claim over the results. The fruits of work should not be your motive. You...

Read More

Shloka – Misc 5

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ Meaning:Brahman is the oblation. Brahman is the clarified butter. The oblation is poured by Brahman into the fire of Brahman....

Read More

Subhashitam – 101

परोपदेशसमये सर्व एव हि पण्डिताः । स्वानुष्ठानस्य समये मुनयोऽपि न पण्डिताः ॥ Meaning:In teaching others, all are wise; but in their own actions even munis are not wise...

Read More

Close