Month: October 2017

Shloka – Misc 22

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर यत्पूजितं मयादेव परिपूर्णं तदस्तु मे । अपराध सहस्राणि क्रियन्तेऽहर्निशं मया दासोऽयं इति मां मत्वा क्षमस्व पुरुषोत्तम ॥ Meaning:Oh Lord of Lords, whatever shortcomings that may be there in...

Read More

Nyaya – The cocoanut-water.

नारिकेलफलाम्बुन्यायःIt takes its origin from the difficulty of explaining how water could exist inside a cocoanut fruit; and is used to denote that it is not in the power of man to understand clearly the kind ways of...

Read More

Shloka – Misc 21

यानि कानि च पापानि ब्रह्महत्यासमानि च । तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥ Meaning:Oh! Lord, I have committed many sins all my life, even those as evil as killing a righteous person.I beseech you to destroy them at every...

Read More

Subhashitam – 110

गिरौ कलापि गगने पयोधौ लक्ष्यान्तरेऽर्कश्च जलेषु पद्मम् । इन्दुर्द्विलक्षे कुमुदस्य बन्धुर्योयस्य हृद्यो न हि तस्य दूरः ॥ Meaning:The peacock is in the mountain and the clouds in the sky, the sun is at the distance of a thousand...

Read More

Close