Month: October 2017

Subhashitam – 105

शशि दिवाकरयोः ग्रहपीडनं गज भुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ Meaning:The seizure of the sun and the moon by grahas, the capture of elephants and snakes and the poverty of the wise...

Read More

Shloka – Misc 10

हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥ Meaning:This is also known as the ‘Maha Mantra’. This is just a chanting of the names Ram and Krishna together with Hari which is the...

Read More

Nyaya – “a bracelet and a mirror.” It takes its origin from the fact that there is absolutely no necessity of looking-glass for seeing the appereance of a bracelet worn on the wrist as it is easily visible to the eye, and is used to denote that a medium is quite unnecessary for doing a thing that can easily be performed directly by one’s own efforts.

न हि कङ्कणस्य दर्शनयादर्शपेक्षेति न्यायः

Read More

Shloka – Misc 9

श्रीमन्महागणाधिपतये नमः । श्री सरस्वत्यै नमः । श्रीगुरवे नमः । श्रीमातापितृभ्यां नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । श्रीउमामहेश्वराभ्यां नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यां नमः ।...

Read More

Close