Year: 2017

Bhagavadgita 9-32, श्रीमद्भगवद्गीता ९-३२

श्लोकः मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।९-३२।। सन्धि विग्रहः माम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पाप-योनयः। स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति...

Read More

Bhagavadgita 9-31, श्रीमद्भगवद्गीता ९-३१

श्लोकः क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति।।९-३१।। सन्धि विग्रहः क्षिप्रम् भवति धर्म-आत्मा शश्वत् शान्तिम् निगच्छति। कौन्तेय प्रतजानीहि न मे भक्तः प्रणश्यति।।९-३१।। श्लोकार्थः...

Read More

Bhagavadgita 9-30, श्रीमद्भगवद्गीता ९-३०

श्लोकः अपि चेत्सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः।।९-३०।। सन्धि विग्रहः अपि चेत् सु-दुः-आचारः भजते माम् अनन्य-भाक्। साधुः एव सः मन्तव्यः सम्यक् व्यवसितः हि सः।।९-३०।। श्लोकार्थः सु-दुः-आचारः अपि...

Read More

Bhagavadgita 9-29, श्रीमद्भगवद्गीता ९-२९

श्लोकः समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्।।९-२९।। सन्धि विग्रहः समः अहम् सर्व-भूतेषु न मे द्वेष्यः अस्ति न प्रियः। ये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि...

Read More

Bhagavadgita 9-28, श्रीमद्भगवद्गीता ९-२८

श्लोकः शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि।।९-२८।। सन्धि विग्रहः शुभ-अशुभ-फलैः एवम् मोक्ष्यसे कर्म-बन्धनैः। संन्यास-योग-युक्त-आत्मा विमुक्तः माम् उपैष्यसि।।९-२८।। श्लोकार्थः एवम् (कृते...

Read More

Close