Year: 2017

Bhagavadgita 9-27, श्रीमद्भगवद्गीता ९-२७

श्लोकः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।।९-२७।। सन्धि विग्रहः यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत्। यत् तपस्यसि कौन्तेय तत् कुरुष्व मत् अर्पणम्।।९-२७।। श्लोकार्थः हे कौन्तेय!...

Read More

Bhagavadgita 9-26, श्रीमद्भगवद्गीता ९-२६

श्लोकः पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः।।९-२६। सन्धि विग्रहः पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति। तत् अहम् भक्ति-उपहृतम् अश्नामि प्रयत आत्मनः।।९-२६।। श्लोकार्थः यः...

Read More

Bhagavadgita 9-25, श्रीमद्भगवद्गीता ९-२५

श्लोकः यान्ति देवब्रता देवान्यितृन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्।।९-२५।। सन्धि विग्रहः यान्ति देव-व्रताः देवान् पितृन् यान्ति पितृ-व्रताः। भूतानि यान्ति भूत-इज्याः यान्ति मत् याजिनः अपि...

Read More

Bhagavadgita 9-24, श्रीमद्भगवद्गीता ९-२४

श्लोकः अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामिजानन्ति तत्तवेनातश्चयवन्ति ते।।९-२४।। सन्धि विग्रहः अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च। न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते।।९-२४।। श्लोकार्थः अहम् हि...

Read More

Bhagavadgita 9-23, श्रीमद्भगवद्गीता ९-२३

श्लोकः येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।।९-२३।। सन्धि विग्रहः ये अपि अन्य-देवता-भक्ताः यजन्ते श्रद्धया अन्विताः यजन्ते, ते अपि हे कौन्तेय! अविधि-पूर्वकम्।।९-२३।। श्लोकार्थः अपि...

Read More

Close