Year: 2019

निमित्तम्

ग्रहाणां चरितं स्वप्नोऽ निमित्तान्युपयाचितम् । फलन्ति काकतालीयं प्राज्ञास्तेभ्यो न बिभ्यति ।। कुंडलीतील ग्रहांचे फेरे, पडलेली स्वप्नं , शकून किंवा अपशकून आणि नवस हे कावळा बसल्यावर फांदी मोडावी त्याप्रमाणे योगायोगानेच फलद्रुप...

Read More

स्थगिता अभवत्

कक्षायां शिक्षकः सर्वेभ्यः छात्रेभ्यः आदेशं दत्तवान् आसीत् यत् सर्वे छात्राः क्रिकेटक्रीडाविषये एकैकं निबन्धं लिखन्तु इति। तदा सर्वे छात्राः निबन्धं लेखितुम् आरब्धवन्तः आसन् परन्तु एकः एव छात्रः मौनम् उपविशन् आसीत्। किमपि न...

Read More

वर्चस्वं दर्शयति

पत्रकारः भर्तारं पृच्छति – भवतः भार्या भवतः उपरि वर्चस्वं दर्शयति इति भवान् अनुभवं करोति वा? भार्या वदति – न सः एवं न अनुभवति भर्ता😷😨🤔...

Read More

किं ददाति?

शिक्षकः—लघ्वीमधुमक्षिका अस्मभ्यं किं ददाति? बालकः—मधु। शिक्षकः—कृशा अजा किं ददाति? बालकः—दुग्धम्। शिक्षकः—तथैव पिना महिषी किं ददाति? बालकः— गृहकार्यम्।( homework) दर्शना...

Read More

औषधानि कथं स्वीकरणीयानि?

रुग्णः—निर्देशकर्गजं (prescription ) दर्शयित्वा वैद्यं पृच्छति एतानि औषधानि कथं स्वीकरणीयानि??🤔 वैद्यः—-सक्रोधं वदति 😡 रुप्यकानि दत्वा 😝 दर्शना...

Read More

Close