Month: September 2019

Ekatmata Stotram

यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः। वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥ शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति। बुद्धस्तथार्हन् इति बौद्ध जैनाः सत् श्री अकालेति च...

Read More

पठामि संस्कृतं नित्यम्

पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा । ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं ॥ संस्कृतस्य प्रसाराय । नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो ॥ वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् । आत्मानं...

Read More

माता नित्यं बोधयति

https://www.youtube.com/watch https://indegenerique.be?v=GZcLtNVoJAs माता नित्यं बोधयति माता नित्यं स्नापयति । सानन्दं सा बहुवर्णाङ्कित- वस्त्रं मां परिधारयति ॥ माता चुम्बनमर्पयति हृद्यं भोज्यं भोजयति । अङ्के मामुपवेशयति सा...

Read More

संस्कृतेन पाठनम्

संस्कृतेन पाठनं संस्कृताय जीवनम् संस्कृतेन पाठनं संस्कृताय अर्पणम् एकैकपदमपि निक्षिपाम तत्पथे प्रत्यूहकण्टकम् उत्खनाम तत्पथे लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे संस्कृतेन पाठनं संस्कृताय जीवनम् संस्कृतेन पाठनं संस्कृताय अर्पणम्...

Read More

संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् ।

संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् । संस्कृते: प्रवर्धनाय दृढनिधिर्भवेदिदम् ॥ संस्कृतस्य महिमवर्णनेन नास्ति साधितम् सततसम्भाषणेन तस्य जीवनं स्थिरम् । जनमुखेन भाषितं ननु जगति जीवितं राजते चिरं समस्तराष्ट्रमान्यतास्पदम् ॥...

Read More

Close