Month: September 2019

वन्दे भारतमातरं वद, भारत ! वन्दे मातरम्

वन्दे भारतमातरं वद ,भारत ! वन्दे मातरम् वन्दे मातरं.. वन्दे मातरं ,वन्दे मातरम्॥ जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम् मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् । जितकोपानां कृतकृत्यानां वित्तं तृणवद् द्दष्टवताम्...

Read More

एकावृद्धा पूपानि

एकावृद्धा पूपानि पचन्ती आसीत् आपणे।एक:काक:आगत्य पूपमेकं स्वीकृतवान्। वृक्षाग्रे उपविष्य पूपं खादितुं आरब्दवान्। शृगालमेक: तं द्रृष्ठ्वा वन्चयितुं चिन्तितवान्। “सुन्दरकाक।गायतु रं। मधुरवणीं श्रावय रे” काक:गीतवान् का...

Read More

कमलं विकसेत् भारते कखगघङ

कमलं विकसेत् भारते कखगघङ चरित्रां रचयेम भारते चछजझञ टक्किति द्धज:डयते भारते टठडढण। तप: फलं मिलति भारते तथदधन। पावनभारतं भवतु अत्र पफबभम य:रक्षक:स:भवतु यरलव शक्तियुक्तिसफलता भ वतु भारते शषसह । ज्ञात्वा मत्दानंं अस्मिन् अवसरे।...

Read More

चटक, चटक, रे चटक

चटक, चटक, रे चटक चिँव्, चिँव् कूजसि त्वं विहग।।ध्रु।। नीडे निवससि सुखेन डयसे खादसि फलानि मधुराणि । विहरसि विमले विपुले गगने नास्ति जनः खलु वारयिता।।१।। https://libido-portugal.com/cialis-generico-portugal/ मातापिरौ इह मम न स्तः...

Read More

सुरससुबोधा विश्वमनोज्ञा

सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया। अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना नैव क्लिष्टा न च कठिना।।ध्रु।। कविकोकिल-वाल्मीकि-विरचिता रामायणरमणीय कथा। अतीव-सरला मधुरमंजुला नैव क्लिष्टा न च कठिना।।१।। clomid cena...

Read More

Close