Month: September 2019

मनसा सततम् स्मरणीयम्

मनसा सततम् स्मरणीयम्वचसा सततम् वदनीयम्लोकहितम् मम करणीयम् ॥धृ॥ न भोग भवने रमणीयम्न च सुख शयने शयनीयम्अहर्निशम् जागरणीयम्लोकहितम् मम करणीयम् ॥१॥ न जातु दुःखम् गणनीयम्न च निज सौख्यम् मननीयम्कार्य क्षेत्रे त्वरणीयम्लोकहितम् मम...

Read More

अवनितलं पुनरवतीर्णा स्यात्

स्वरः – पवित्रा , बाडलुरुः निर्माता – संस्कृतभारती-संस्कृतगीतम्(संस्कृतामृतम्) लाइक, शेयर , सब्सक्राइब अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा: ॥ निपततु पण्डितहरशिरसि...

Read More

सर्वेषां नो जननी

सर्वेषां नो जननी भारतधरणी कल्पलतेयम् जननी-वत्सल-तनय-गणैस्तत् सम्यक् शर्म विधेयम्॥ ध्रुवम्॥ हिमगिरि-सीमन्तित-मस्तकमिदम् अम्बुधि-परिगत-पार्वम् अस्मज्जन्मदमन्नदमनिशं श्रौतपुरातनमार्षम्॥१॥ विजनितहर्षं भारतवर्षं विश्वोत्कर्षनिदानम्...

Read More

सरला सुलभा संस्कृतभाषा

सरला सुलभा संस्कृतभाषा सुन्दरभाषा सुरभाषा । देवभाषा वेदभाषा मुनिगणकविजनप्रियभाषा ।। ।।सरला सुलभा ………..।। युवयुवतीनां भाषा ह्येषा विदुषां भाषा दिव्यभाषा । वेदवेदान्तविचारयुक्ता ऋषिभिः सततं सुषेविता ।। ।।सरला सुलभा ………..।।...

Read More

गङ्गा गङ्गा गङ्गा , प्रवहतु पावनगङ्गा

गङ्गा गङ्गा गङ्गा , प्रवहतु पावनगङ्गा गङ्गा गङ्गा गङ्गा , सुवहतु संस्कृतगङ्गा । शङ्करशिरसः पावनगङ्गा शङ्करपुरतः संस्कृतगङ्गा । गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा ।। गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा पुरा...

Read More

Close